Original

मृगाणां महिषाणां च वराहाणां च संचयान् ।चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ २५ ॥

Segmented

मृगाणाम् महिषाणाम् च वराहाणाम् च संचयान् चक्रुः नैरृत-शार्दूलाः राशिम् अन्नस्य च अद्भुतम्

Analysis

Word Lemma Parse
मृगाणाम् मृग pos=n,g=m,c=6,n=p
महिषाणाम् महिष pos=n,g=m,c=6,n=p
pos=i
वराहाणाम् वराह pos=n,g=m,c=6,n=p
pos=i
संचयान् संचय pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
राशिम् राशि pos=n,g=m,c=2,n=s
अन्नस्य अन्न pos=n,g=n,c=6,n=s
pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s