Original

ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।मांसानां मेरुसंकाशं राशिं परमतर्पणम् ॥ २४ ॥

Segmented

ततस् चक्रुः महात्मानः कुम्भकर्ण-अग्रतस् तदा मांसानाम् मेरु-संकाशम् राशिम् परम-तर्पणम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
अग्रतस् अग्रतस् pos=i
तदा तदा pos=i
मांसानाम् मांस pos=n,g=n,c=6,n=p
मेरु मेरु pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
राशिम् राशि pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
तर्पणम् तर्पण pos=a,g=m,c=2,n=s