Original

भीमनासापुटं तं तु पातालविपुलाननम् ।ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ॥ २३ ॥

Segmented

भीम-नासा-पुटम् तम् तु पाताल-विपुल-आननम् ददृशुः नैरृत-व्याघ्रम् कुम्भकर्णम् महा-बलम्

Analysis

Word Lemma Parse
भीम भीम pos=a,comp=y
नासा नासा pos=n,comp=y
पुटम् पुट pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पाताल पाताल pos=n,comp=y
विपुल विपुल pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s