Original

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥ २२ ॥

Segmented

ऊर्ध्व-रोमाञ्चित-तनुम् श्वसन्तम् इव पन्नगम् त्रासयन्तम् महा-श्वासैः शयानम् भीम-दर्शनम्

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रोमाञ्चित रोमाञ्चित pos=a,comp=y
तनुम् तनु pos=n,g=m,c=2,n=s
श्वसन्तम् श्वस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
त्रासयन्तम् त्रासय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
श्वासैः श्वास pos=n,g=m,c=3,n=p
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s