Original

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ॥ २१ ॥

Segmented

ते तु तम् विकृतम् सुप्तम् विकीर्णम् इव पर्वतम् कुम्भकर्णम् महा-निद्रम् सहिताः प्रत्यबोधयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
विकीर्णम् विकृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
निद्रम् निद्रा pos=n,g=m,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
प्रत्यबोधयन् प्रतिबोधय् pos=v,p=3,n=p,l=lan