Original

तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् ॥ २० ॥

Segmented

ताम् प्रविश्य गुहाम् रम्याम् शुभाम् काञ्चन-कुट्टिमाम् ददृशुः नैरृत-व्याघ्रम् शयानम् भीम-दर्शनम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
गुहाम् गुहा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
कुट्टिमाम् कुट्टिम pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s