Original

मातंग इव सिंहेन गरुडेनेव पन्नगः ।अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ २ ॥

Segmented

मातंग इव सिंहेन गरुडेन इव पन्नगः अभिभूतो ऽभवद् राजा राघवेण महात्मना

Analysis

Word Lemma Parse
मातंग मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
सिंहेन सिंह pos=n,g=m,c=3,n=s
गरुडेन गरुड pos=n,g=m,c=3,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
अभिभूतो अभिभू pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s