Original

कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ॥ १९ ॥

Segmented

कुम्भकर्ण-गुहाम् रम्याम् सर्व-गन्ध-प्रवाहिन् प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुः गुहाम्

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
प्रवाहिन् प्रवाहिन् pos=a,g=f,c=2,n=s
प्रतिष्ठमानाः प्रस्था pos=va,g=m,c=1,n=p,f=part
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
यत्नात् यत्न pos=n,g=m,c=5,n=s
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
गुहाम् गुहा pos=n,g=f,c=2,n=s