Original

गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ॥ १८ ॥

Segmented

गन्ध-माल्यान् तथा भक्ष्यान् आदाय सहसा ययुः ताम् प्रविश्य महा-द्वाराम् सर्वतो योजन-आयताम्

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
माल्यान् माल्य pos=n,g=m,c=2,n=p
तथा तथा pos=i
भक्ष्यान् भक्ष्य pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
ययुः या pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
महा महत् pos=a,comp=y
द्वाराम् द्वार pos=n,g=f,c=2,n=s
सर्वतो सर्वतस् pos=i
योजन योजन pos=n,comp=y
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part