Original

जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् ।ते रावणसमादिष्टा मांसशोणितभोजनाः ॥ १७ ॥

Segmented

जग्मुः परम-संभ्रान्ताः कुम्भकर्ण-निवेशनम् ते रावण-समादिष्टाः मांस-शोणित-भोजनाः

Analysis

Word Lemma Parse
जग्मुः गम् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p