Original

ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ।ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ॥ १६ ॥

Segmented

ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ते तु तद्-वचनम् श्रुत्वा राक्षस-इन्द्रस्य राक्षसाः

Analysis

Word Lemma Parse
ईदृशे ईदृश pos=a,g=n,c=7,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
साह्याय साह्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तद् तद् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p