Original

भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ॥ १५ ॥

Segmented

भविष्यति न मे शोकः कुम्भकर्णे विबोधिते किम् करिष्यामि अहम् तेन शक्र-तुल्य-बलेन हि

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
मे मद् pos=n,g=,c=6,n=s
शोकः शोक pos=n,g=m,c=1,n=s
कुम्भकर्णे कुम्भकर्ण pos=n,g=m,c=7,n=s
विबोधिते विबोधय् pos=va,g=m,c=7,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
बलेन बल pos=n,g=m,c=3,n=s
हि हि pos=i