Original

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।रामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे ॥ १४ ॥

Segmented

कुम्भकर्णः सदा शेते मूढो ग्राम्य-सुखे रतः रामेण अभिनिरस्तस्य संग्रामो ऽस्मिन् सु दारुणे

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
सदा सदा pos=i
शेते शी pos=v,p=3,n=s,l=lat
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
ग्राम्य ग्राम्य pos=a,comp=y
सुखे सुख pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
अभिनिरस्तस्य अभिनिरस् pos=va,g=m,c=6,n=s,f=part
संग्रामो संग्राम pos=n,g=m,c=1,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s