Original

स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् ।वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ १३ ॥

Segmented

स हि संख्ये महा-बाहुः ककुदम् सर्व-रक्षसाम् वानरान् राज-पुत्रौ च क्षिप्रम् एव वधिष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ककुदम् ककुद pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
वधिष्यति वध् pos=v,p=3,n=s,l=lrt