Original

नव षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः ।तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ॥ १२ ॥

Segmented

नव षट् सप्त च अष्टौ च मासान् स्वपिति राक्षसः तम् तु बोधयत क्षिप्रम् कुम्भकर्णम् महा-बलम्

Analysis

Word Lemma Parse
नव नवन् pos=n,g=n,c=2,n=s
षट् षष् pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
मासान् मास pos=n,g=m,c=2,n=p
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
बोधयत बोधय् pos=v,p=2,n=p,l=lot
क्षिप्रम् क्षिप्रम् pos=i
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s