Original

द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ।निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ॥ ११ ॥

Segmented

द्वारेषु यत्नः क्रियताम् प्राकाराः च अधिरुह्यताम् निद्रा-वश-समाविष्टः कुम्भकर्णो विबोध्यताम्

Analysis

Word Lemma Parse
द्वारेषु द्वार pos=n,g=n,c=7,n=p
यत्नः यत्न pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
प्राकाराः प्राकार pos=n,g=m,c=1,n=p
pos=i
अधिरुह्यताम् अधिरुह् pos=v,p=3,n=s,l=lot
निद्रा निद्रा pos=n,comp=y
वश वश pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
विबोध्यताम् विबोधय् pos=v,p=3,n=s,l=lot