Original

स पराजितमात्मानं प्रहस्तं च निषूदितम् ।ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ १० ॥

Segmented

स पराजितम् आत्मानम् प्रहस्तम् च निषूदितम् ज्ञात्वा रक्षः-बलम् भीमम् आदिदेश महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
pos=i
निषूदितम् निषूदय् pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
रक्षः रक्षस् pos=n,comp=y
बलम् बल pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s