Original

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥

Segmented

स प्रविश्य पुरीम् लङ्काम् राम-बाण-भय-अर्दितः भग्न-दर्पः तदा राजा बभूव व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
बाण बाण pos=n,comp=y
भय भय pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s