Original

स लक्ष्मणश्चाशु शराञ्शिताग्रान्महेन्द्रवज्राशनितुल्यवेगान् ।संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोऽधिपतेर्वधाय ॥ ९७ ॥

Segmented

स लक्ष्मणः च आशु शराञ् शित-अग्रान् महा-इन्द्र-वज्र-अशनि-तुल्य-वेगान् संधाय चापे ज्वलन-प्रकाशान् ससर्ज रक्षः-अधिपतेः वधाय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
आशु आशु pos=i
शराञ् शर pos=n,g=m,c=2,n=p
शित शा pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
संधाय संधा pos=vi
चापे चाप pos=n,g=m,c=7,n=s
ज्वलन ज्वलन pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s