Original

स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसंप्रयुक्तम् ।क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ ९६ ॥

Segmented

स बाण-वर्षम् तु ववर्ष तीव्रम् रामानुजः कार्मुक-सम्प्रयुक्तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
तु तु pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
रामानुजः रामानुज pos=n,g=m,c=1,n=s
कार्मुक कार्मुक pos=n,comp=y
सम्प्रयुक्तम् सम्प्रयुज् pos=va,g=m,c=2,n=s,f=part