Original

तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ ९५ ॥

Segmented

तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्त-भोगान् इव पन्नग-इन्द्रान् लङ्केश्वरः क्रोध-वशम् जगाम ससर्ज च अन्यान् निशितान् पृषत्कान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
निकृत्तान् निकृत् pos=va,g=m,c=5,n=s,f=part
निकृत्त निकृत् pos=va,comp=y,f=part
भोगान् भोग pos=n,g=m,c=2,n=p
इव इव pos=i
पन्नग पन्नग pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
लङ्केश्वरः लङ्केश्वर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
पृषत्कान् पृषत्क pos=n,g=m,c=2,n=p