Original

स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्तशरान्सुपुङ्खान् ।ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥ ९४ ॥

Segmented

स एवम् उक्तः कुपितः ससर्ज रक्षः-अधिपः सप्त-शरान् सु पुङ्खान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
ससर्ज सृज् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
शरान् शर pos=n,g=m,c=2,n=p
सु सु pos=i
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p