Original

जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९३ ॥

Segmented

जानामि वीर्यम् तव राक्षस-इन्द्र बलम् प्रतापम् च पराक्रमम् च अवस्थितो ऽहम् शर-चाप-पाणिः आगच्छ किम् मोघ-विकत्थनेन

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=m,c=2,n=s
प्रतापम् प्रताप pos=n,g=m,c=2,n=s
pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
अवस्थितो अवस्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
मोघ मोघ pos=a,comp=y
विकत्थनेन विकत्थन pos=n,g=n,c=3,n=s