Original

तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥ ९२ ॥

Segmented

तम् आह सौमित्रिः अविस्मयानो गर्जन्तम् उद्वृत्त-सित-अग्र-दंष्ट्रम् राजन् न गर्जन्ति महा-प्रभावाः विकत्थसे पाप-कृताम् वरिष्ठ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अविस्मयानो अविस्मयान pos=a,g=m,c=1,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
सित सित pos=a,comp=y
अग्र अग्र pos=n,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
प्रभावाः प्रभाव pos=n,g=m,c=1,n=p
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s