Original

दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः ।अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९१ ॥

Segmented

दिष्ट्या असि मे राघव दृष्टि-मार्गम् प्राप्तो अन्त-गामी विपरीत-बुद्धिः अस्मिन् क्षणे यास्यसि मृत्यु-देशम् संसाद्यमानो मम बाण-जालैः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
दृष्टि दृष्टि pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
अन्त अन्त pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
विपरीत विपरीत pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
यास्यसि या pos=v,p=2,n=s,l=lrt
मृत्यु मृत्यु pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
संसाद्यमानो संसादय् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p