Original

स तस्य वाक्यं परिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।आसाद्य सौमित्रिमवस्थितं तं कोपान्वितं वाक्यमुवाच रक्षः ॥ ९० ॥

Segmented

स तस्य वाक्यम् परिपूर्ण-घोषम् ज्या-शब्दम् उग्रम् च निशम्य राजा आसाद्य सौमित्रिम् अवस्थितम् तम् कोप-अन्वितम् वाक्यम् उवाच रक्षः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
घोषम् घोष pos=n,g=n,c=2,n=s
ज्या ज्या pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
pos=i
निशम्य निशामय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
कोप कोप pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,g=n,c=1,n=s