Original

तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।अन्वेहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि ॥ ८९ ॥

Segmented

तम् आह सौमित्रिः अदीन-सत्त्वः विस्फारयन्तम् धनुः अप्रमेयम् अन्वेहि माम् एव निशाचर-इन्द्र न वानरान् त्वम् प्रति योद्धुम् अर्हसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
विस्फारयन्तम् विस्फारय् pos=va,g=m,c=2,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s
अन्वेहि अन्वे pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
निशाचर निशाचर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रति प्रति pos=i
योद्धुम् युध् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat