Original

विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ८८ ॥

Segmented

विसंज्ञम् वानरम् दृष्ट्वा दशग्रीवो रण-उत्सुकः रथेन अम्बुद-नादेन सौमित्रिम् अभिदुद्रुवे

Analysis

Word Lemma Parse
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
वानरम् वानर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अम्बुद अम्बुद pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अभिदुद्रुवे अभिद्रु pos=v,p=3,n=s,l=lit