Original

पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा ।जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ ८७ ॥

Segmented

पितृ-माहात्म्य-संयोगात् आत्मनः च अपि तेजसा जानुभ्याम् अपतद् भूमौ न च प्राणैः व्ययुज्यत

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
माहात्म्य माहात्म्य pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अपतद् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
व्ययुज्यत वियुज् pos=v,p=3,n=s,l=lan