Original

सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।निर्दह्यमानः सहसा निपपात महीतले ॥ ८६ ॥

Segmented

सो अस्त्र-युक्तेन बाणेन नीलो वक्षसि ताडितः निर्दह्यमानः सहसा निपपात मही-तले

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
बाणेन बाण pos=n,g=m,c=3,n=s
नीलो नील pos=n,g=m,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
निर्दह्यमानः निर्दह् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s