Original

जीवितं खलु रक्षस्व यदि शक्नोषि वानर ।तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ॥ ८३ ॥

Segmented

जीवितम् खलु रक्षस्व यदि शक्नोषि वानर तानि तानि आत्म-रूपाणि सृजसे त्वम् अनेकशः

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
खलु खलु pos=i
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
वानर वानर pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
आत्म आत्मन् pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
सृजसे सृज् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अनेकशः अनेकशस् pos=i