Original

वानराणां च नादेन संरब्धो रावणस्तदा ।संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८० ॥

Segmented

वानराणाम् च नादेन संरब्धो रावणः तदा संभ्रम-आविष्ट-हृदयः न किंचित् प्रत्यपद्यत

Analysis

Word Lemma Parse
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
नादेन नाद pos=n,g=m,c=3,n=s
संरब्धो संरब्ध pos=a,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
तदा तदा pos=i
संभ्रम सम्भ्रम pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan