Original

स शङ्खभेरीपटह प्रणादैरास्फोटितक्ष्वेडितसिंहनादैः ।पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ८ ॥

Segmented

स शङ्ख-भेरी-पटह-प्रणादैः आस्फोटय्-क्ष्विड्-सिंहनादैः पुण्यैः स्तवैः च अपि अभिपूजय् तदा ययौ राक्षस-राज-मुख्यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
पटह पटह pos=n,comp=y
प्रणादैः प्रणाद pos=n,g=m,c=3,n=p
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
क्ष्विड् क्ष्विड् pos=va,comp=y,f=part
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अभिपूजय् अभिपूजय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
ययौ या pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s