Original

रावणोऽपि महातेजाः कपिलाघवविस्मितः ।अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ ७८ ॥

Segmented

रावणो ऽपि महा-तेजाः कपि-लाघव-विस्मितः अस्त्रम् आहारयामास दीप्तम् आग्नेयम् अद्भुतम्

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
लाघव लाघव pos=n,comp=y
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आहारयामास आहारय् pos=v,p=3,n=s,l=lit
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s