Original

ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ ७७ ॥

Segmented

ध्वज-अग्रे धनुषः च अग्रे किरीट-अग्रे च तम् हरिम् लक्ष्मणो ऽथ हनुमन्त् च दृष्ट्वा रामः च विस्मिताः

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
किरीट किरीट pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
दृष्ट्वा दृश् pos=vi
रामः राम pos=n,g=m,c=1,n=s
pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part