Original

पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् ।जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ॥ ७६ ॥

Segmented

पावकात्मजम् आलोक्य ध्वज-अग्रे समवस्थितम् जज्वाल रावणः क्रोधात् ततो नीलो ननाद ह

Analysis

Word Lemma Parse
पावकात्मजम् पावकात्मज pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
ततो ततस् pos=i
नीलो नील pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i