Original

अभिवृष्टः शरौघेण मेघेनेव महाचलः ।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ ७५ ॥

Segmented

अभिवृष्टः शर-ओघेन मेघेन इव महा-अचलः ह्रस्वम् कृत्वा तदा रूपम् ध्वज-अग्रे निपपात ह

Analysis

Word Lemma Parse
अभिवृष्टः अभिवृष् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
मेघेन मेघ pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
अचलः अचल pos=n,g=m,c=1,n=s
ह्रस्वम् ह्रस्व pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तदा तदा pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i