Original

सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् ।अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे ॥ ७३ ॥

Segmented

सो ऽश्वकर्णान् धवान् सालान् चूतान् च अपि सु पुष्पितान् अन्यान् च विविधान् वृक्षान् नीलः चिक्षेप संयुगे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽश्वकर्णान् अश्वकर्ण pos=n,g=m,c=2,n=p
धवान् धव pos=n,g=m,c=2,n=p
सालान् साल pos=n,g=m,c=2,n=p
चूतान् चूत pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
नीलः नील pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s