Original

रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ ७१ ॥

Segmented

रावणो ऽपि महा-तेजाः तद्-शृङ्गम् सप्तभिः शरैः आजघान सु तीक्ष्ण-अग्रैः तत् विकीर्णम् पपात ह

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
विकीर्णम् विकृ pos=va,g=n,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
pos=i