Original

नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ७० ॥

Segmented

नीलेन सह संयुक्तम् रावणम् राक्षसेश्वरम् अन्येन युध्यमानस्य न युक्तम् अभिधावनम्

Analysis

Word Lemma Parse
नीलेन नील pos=n,g=m,c=3,n=s
सह सह pos=i
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षसेश्वरम् राक्षसेश्वर pos=n,g=m,c=2,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
अभिधावनम् अभिधावन pos=n,g=n,c=1,n=s