Original

स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम् ।प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ७ ॥

Segmented

स एवम् उक्त्वा ज्वलन-प्रकाशम् रथम् तुरङ्ग-उत्तम-राजि-युक्तम् प्रकाशमानम् वपुषा ज्वलन्तम् समारुरोह अमरराजशत्रुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ज्वलन ज्वलन pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तुरङ्ग तुरंग pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
राजि राजि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रकाशमानम् प्रकाश् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
समारुरोह समारुह् pos=v,p=3,n=s,l=lit
अमरराजशत्रुः अमरराजशत्रु pos=n,g=m,c=1,n=s