Original

स शरौघसमायस्तो नीलः कपिचमूपतिः ।करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ॥ ६८ ॥

Segmented

स शर-ओघ-समायस्तः नीलः कपि-चमूपति करेण एकेन शैल-अग्रम् रक्षः-अधिपतये ऽसृजत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
समायस्तः समायस् pos=va,g=m,c=1,n=s,f=part
नीलः नील pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
चमूपति चमूपति pos=n,g=m,c=1,n=s
करेण कर pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
शैल शैल pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपतये अधिपति pos=n,g=m,c=4,n=s
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan