Original

विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ।रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ॥ ६६ ॥

Segmented

विह्वलम् तम् तदा दृष्ट्वा हनूमन्तम् महा-बलम् रथेन अतिरथः शीघ्रम् नीलम् प्रति समभ्यगात्

Analysis

Word Lemma Parse
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
नीलम् नील pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
समभ्यगात् समभिगा pos=v,p=3,n=s,l=lun