Original

संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।हनूमान्वक्षसि व्यूधे संचचाल हतः पुनः ॥ ६५ ॥

Segmented

संरक्त-नयनः यत्नतः मुष्टिम् उद्यम्य दक्षिणम् पातयामास वेगेन वानर-उरसि वीर्यवान्

Analysis

Word Lemma Parse
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
यत्नतः यत्न pos=n,g=m,c=5,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
वानर वानर pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s