Original

सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् ।ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ॥ ६४ ॥

Segmented

सकृत् तु प्रहर इदानीम् दुर्बुद्धे किम् विकत्थसे ततो मारुति-वाक्येन क्रोधः तस्य तदा अज्वलत्

Analysis

Word Lemma Parse
सकृत् सकृत् pos=i
तु तु pos=i
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
ततो ततस् pos=i
मारुति मारुति pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तदा तदा pos=i
अज्वलत् ज्वल् pos=v,p=3,n=s,l=lan