Original

रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण ॥ ६३ ॥

Segmented

रावणेन एवम् उक्तवान् तु मारुतिः वाक्यम् अब्रवीत् धिग् अस्तु मम वीर्यम् तु यत् त्वम् जीवसि रावण

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मारुतिः मारुति pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
रावण रावण pos=n,g=m,c=8,n=s