Original

अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ।साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः ॥ ६२ ॥

Segmented

अथ आश्वस्य महा-तेजाः रावणो वाक्यम् अब्रवीत् साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः

Analysis

Word Lemma Parse
अथ अथ pos=i
आश्वस्य आश्वस् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
वानर वानर pos=n,g=m,c=8,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
श्लाघनीयो श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s