Original

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥

Segmented

अद्य तद् वानर-अनीकम् रामम् च सहलक्ष्मणम् निर्दहिष्यामि बाण-ओघैः वनम् दीप्तैः इव अग्निभिः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तद् तद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s
निर्दहिष्यामि निर्दह् pos=v,p=1,n=s,l=lrt
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
वनम् वन pos=n,g=n,c=2,n=s
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अग्निभिः अग्नि pos=n,g=m,c=3,n=p