Original

स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ॥ ५९ ॥

Segmented

स तल-अभिहतः तेन चचाल च मुहुः मुहुः आजघान अभिसंक्रुद्धः तलेन एव अमर-द्विषम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तल तल pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
अभिसंक्रुद्धः अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
तलेन तल pos=n,g=n,c=3,n=s
एव एव pos=i
अमर अमर pos=n,comp=y
द्विषम् द्विष् pos=a,g=m,c=2,n=s