Original

रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ।प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ५७ ॥

Segmented

रावणस्य वचः श्रुत्वा वायुसूनुः वचो ऽब्रवीत् प्रहृतम् हि मया पूर्वम् अक्षम् स्मर सुतम् तव

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वायुसूनुः वायुसूनु pos=n,g=m,c=1,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहृतम् प्रहृ pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
अक्षम् अक्ष pos=n,g=m,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s